Declension table of ?plāvyamānā

Deva

FeminineSingularDualPlural
Nominativeplāvyamānā plāvyamāne plāvyamānāḥ
Vocativeplāvyamāne plāvyamāne plāvyamānāḥ
Accusativeplāvyamānām plāvyamāne plāvyamānāḥ
Instrumentalplāvyamānayā plāvyamānābhyām plāvyamānābhiḥ
Dativeplāvyamānāyai plāvyamānābhyām plāvyamānābhyaḥ
Ablativeplāvyamānāyāḥ plāvyamānābhyām plāvyamānābhyaḥ
Genitiveplāvyamānāyāḥ plāvyamānayoḥ plāvyamānānām
Locativeplāvyamānāyām plāvyamānayoḥ plāvyamānāsu

Adverb -plāvyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria