Declension table of ?plāvitavat

Deva

NeuterSingularDualPlural
Nominativeplāvitavat plāvitavantī plāvitavatī plāvitavanti
Vocativeplāvitavat plāvitavantī plāvitavatī plāvitavanti
Accusativeplāvitavat plāvitavantī plāvitavatī plāvitavanti
Instrumentalplāvitavatā plāvitavadbhyām plāvitavadbhiḥ
Dativeplāvitavate plāvitavadbhyām plāvitavadbhyaḥ
Ablativeplāvitavataḥ plāvitavadbhyām plāvitavadbhyaḥ
Genitiveplāvitavataḥ plāvitavatoḥ plāvitavatām
Locativeplāvitavati plāvitavatoḥ plāvitavatsu

Adverb -plāvitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria