Declension table of ?plāvita

Deva

MasculineSingularDualPlural
Nominativeplāvitaḥ plāvitau plāvitāḥ
Vocativeplāvita plāvitau plāvitāḥ
Accusativeplāvitam plāvitau plāvitān
Instrumentalplāvitena plāvitābhyām plāvitaiḥ plāvitebhiḥ
Dativeplāvitāya plāvitābhyām plāvitebhyaḥ
Ablativeplāvitāt plāvitābhyām plāvitebhyaḥ
Genitiveplāvitasya plāvitayoḥ plāvitānām
Locativeplāvite plāvitayoḥ plāviteṣu

Compound plāvita -

Adverb -plāvitam -plāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria