Declension table of ?plāvayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeplāvayiṣyamāṇā plāvayiṣyamāṇe plāvayiṣyamāṇāḥ
Vocativeplāvayiṣyamāṇe plāvayiṣyamāṇe plāvayiṣyamāṇāḥ
Accusativeplāvayiṣyamāṇām plāvayiṣyamāṇe plāvayiṣyamāṇāḥ
Instrumentalplāvayiṣyamāṇayā plāvayiṣyamāṇābhyām plāvayiṣyamāṇābhiḥ
Dativeplāvayiṣyamāṇāyai plāvayiṣyamāṇābhyām plāvayiṣyamāṇābhyaḥ
Ablativeplāvayiṣyamāṇāyāḥ plāvayiṣyamāṇābhyām plāvayiṣyamāṇābhyaḥ
Genitiveplāvayiṣyamāṇāyāḥ plāvayiṣyamāṇayoḥ plāvayiṣyamāṇānām
Locativeplāvayiṣyamāṇāyām plāvayiṣyamāṇayoḥ plāvayiṣyamāṇāsu

Adverb -plāvayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria