Declension table of plākṣaprasravaṇa

Deva

NeuterSingularDualPlural
Nominativeplākṣaprasravaṇam plākṣaprasravaṇe plākṣaprasravaṇāni
Vocativeplākṣaprasravaṇa plākṣaprasravaṇe plākṣaprasravaṇāni
Accusativeplākṣaprasravaṇam plākṣaprasravaṇe plākṣaprasravaṇāni
Instrumentalplākṣaprasravaṇena plākṣaprasravaṇābhyām plākṣaprasravaṇaiḥ
Dativeplākṣaprasravaṇāya plākṣaprasravaṇābhyām plākṣaprasravaṇebhyaḥ
Ablativeplākṣaprasravaṇāt plākṣaprasravaṇābhyām plākṣaprasravaṇebhyaḥ
Genitiveplākṣaprasravaṇasya plākṣaprasravaṇayoḥ plākṣaprasravaṇānām
Locativeplākṣaprasravaṇe plākṣaprasravaṇayoḥ plākṣaprasravaṇeṣu

Compound plākṣaprasravaṇa -

Adverb -plākṣaprasravaṇam -plākṣaprasravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria