सुबन्तावली ?प्लाक्षकि

Roma

पुमान्एकद्विबहु
प्रथमाप्लाक्षकिः प्लाक्षकी प्लाक्षकयः
सम्बोधनम्प्लाक्षके प्लाक्षकी प्लाक्षकयः
द्वितीयाप्लाक्षकिम् प्लाक्षकी प्लाक्षकीन्
तृतीयाप्लाक्षकिणा प्लाक्षकिभ्याम् प्लाक्षकिभिः
चतुर्थीप्लाक्षकये प्लाक्षकिभ्याम् प्लाक्षकिभ्यः
पञ्चमीप्लाक्षकेः प्लाक्षकिभ्याम् प्लाक्षकिभ्यः
षष्ठीप्लाक्षकेः प्लाक्षक्योः प्लाक्षकीणाम्
सप्तमीप्लाक्षकौ प्लाक्षक्योः प्लाक्षकिषु

समास प्लाक्षकि

अव्यय ॰प्लाक्षकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria