सुबन्तावली ?पिञ्जरक

Roma

पुमान्एकद्विबहु
प्रथमापिञ्जरकः पिञ्जरकौ पिञ्जरकाः
सम्बोधनम्पिञ्जरक पिञ्जरकौ पिञ्जरकाः
द्वितीयापिञ्जरकम् पिञ्जरकौ पिञ्जरकान्
तृतीयापिञ्जरकेण पिञ्जरकाभ्याम् पिञ्जरकैः पिञ्जरकेभिः
चतुर्थीपिञ्जरकाय पिञ्जरकाभ्याम् पिञ्जरकेभ्यः
पञ्चमीपिञ्जरकात् पिञ्जरकाभ्याम् पिञ्जरकेभ्यः
षष्ठीपिञ्जरकस्य पिञ्जरकयोः पिञ्जरकाणाम्
सप्तमीपिञ्जरके पिञ्जरकयोः पिञ्जरकेषु

समास पिञ्जरक

अव्यय ॰पिञ्जरकम् ॰पिञ्जरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria