सुबन्तावली ?पिञ्जट

Roma

पुमान्एकद्विबहु
प्रथमापिञ्जटः पिञ्जटौ पिञ्जटाः
सम्बोधनम्पिञ्जट पिञ्जटौ पिञ्जटाः
द्वितीयापिञ्जटम् पिञ्जटौ पिञ्जटान्
तृतीयापिञ्जटेन पिञ्जटाभ्याम् पिञ्जटैः पिञ्जटेभिः
चतुर्थीपिञ्जटाय पिञ्जटाभ्याम् पिञ्जटेभ्यः
पञ्चमीपिञ्जटात् पिञ्जटाभ्याम् पिञ्जटेभ्यः
षष्ठीपिञ्जटस्य पिञ्जटयोः पिञ्जटानाम्
सप्तमीपिञ्जटे पिञ्जटयोः पिञ्जटेषु

समास पिञ्जट

अव्यय ॰पिञ्जटम् ॰पिञ्जटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria