सुबन्तावली ?पिशितवसामय

Roma

पुमान्एकद्विबहु
प्रथमापिशितवसामयः पिशितवसामयौ पिशितवसामयाः
सम्बोधनम्पिशितवसामय पिशितवसामयौ पिशितवसामयाः
द्वितीयापिशितवसामयम् पिशितवसामयौ पिशितवसामयान्
तृतीयापिशितवसामयेन पिशितवसामयाभ्याम् पिशितवसामयैः पिशितवसामयेभिः
चतुर्थीपिशितवसामयाय पिशितवसामयाभ्याम् पिशितवसामयेभ्यः
पञ्चमीपिशितवसामयात् पिशितवसामयाभ्याम् पिशितवसामयेभ्यः
षष्ठीपिशितवसामयस्य पिशितवसामययोः पिशितवसामयानाम्
सप्तमीपिशितवसामये पिशितवसामययोः पिशितवसामयेषु

समास पिशितवसामय

अव्यय ॰पिशितवसामयम् ॰पिशितवसामयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria