सुबन्तावली ?पिशितपङ्कावनद्धास्थिपञ्जरमय

Roma

नपुंसकम्एकद्विबहु
प्रथमापिशितपङ्कावनद्धास्थिपञ्जरमयम् पिशितपङ्कावनद्धास्थिपञ्जरमये पिशितपङ्कावनद्धास्थिपञ्जरमयाणि
सम्बोधनम्पिशितपङ्कावनद्धास्थिपञ्जरमय पिशितपङ्कावनद्धास्थिपञ्जरमये पिशितपङ्कावनद्धास्थिपञ्जरमयाणि
द्वितीयापिशितपङ्कावनद्धास्थिपञ्जरमयम् पिशितपङ्कावनद्धास्थिपञ्जरमये पिशितपङ्कावनद्धास्थिपञ्जरमयाणि
तृतीयापिशितपङ्कावनद्धास्थिपञ्जरमयेण पिशितपङ्कावनद्धास्थिपञ्जरमयाभ्याम् पिशितपङ्कावनद्धास्थिपञ्जरमयैः
चतुर्थीपिशितपङ्कावनद्धास्थिपञ्जरमयाय पिशितपङ्कावनद्धास्थिपञ्जरमयाभ्याम् पिशितपङ्कावनद्धास्थिपञ्जरमयेभ्यः
पञ्चमीपिशितपङ्कावनद्धास्थिपञ्जरमयात् पिशितपङ्कावनद्धास्थिपञ्जरमयाभ्याम् पिशितपङ्कावनद्धास्थिपञ्जरमयेभ्यः
षष्ठीपिशितपङ्कावनद्धास्थिपञ्जरमयस्य पिशितपङ्कावनद्धास्थिपञ्जरमययोः पिशितपङ्कावनद्धास्थिपञ्जरमयाणाम्
सप्तमीपिशितपङ्कावनद्धास्थिपञ्जरमये पिशितपङ्कावनद्धास्थिपञ्जरमययोः पिशितपङ्कावनद्धास्थिपञ्जरमयेषु

समास पिशितपङ्कावनद्धास्थिपञ्जरमय

अव्यय ॰पिशितपङ्कावनद्धास्थिपञ्जरमयम् ॰पिशितपङ्कावनद्धास्थिपञ्जरमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria