सुबन्तावली ?पिशिताकाङ्क्षिन्

Roma

पुमान्एकद्विबहु
प्रथमापिशिताकाङ्क्षी पिशिताकाङ्क्षिणौ पिशिताकाङ्क्षिणः
सम्बोधनम्पिशिताकाङ्क्षिन् पिशिताकाङ्क्षिणौ पिशिताकाङ्क्षिणः
द्वितीयापिशिताकाङ्क्षिणम् पिशिताकाङ्क्षिणौ पिशिताकाङ्क्षिणः
तृतीयापिशिताकाङ्क्षिणा पिशिताकाङ्क्षिभ्याम् पिशिताकाङ्क्षिभिः
चतुर्थीपिशिताकाङ्क्षिणे पिशिताकाङ्क्षिभ्याम् पिशिताकाङ्क्षिभ्यः
पञ्चमीपिशिताकाङ्क्षिणः पिशिताकाङ्क्षिभ्याम् पिशिताकाङ्क्षिभ्यः
षष्ठीपिशिताकाङ्क्षिणः पिशिताकाङ्क्षिणोः पिशिताकाङ्क्षिणाम्
सप्तमीपिशिताकाङ्क्षिणि पिशिताकाङ्क्षिणोः पिशिताकाङ्क्षिषु

समास पिशिताकाङ्क्षि

अव्यय ॰पिशिताकाङ्क्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria