सुबन्तावली ?पिशिताकाङ्क्षिणी

Roma

स्त्रीएकद्विबहु
प्रथमापिशिताकाङ्क्षिणी पिशिताकाङ्क्षिण्यौ पिशिताकाङ्क्षिण्यः
सम्बोधनम्पिशिताकाङ्क्षिणि पिशिताकाङ्क्षिण्यौ पिशिताकाङ्क्षिण्यः
द्वितीयापिशिताकाङ्क्षिणीम् पिशिताकाङ्क्षिण्यौ पिशिताकाङ्क्षिणीः
तृतीयापिशिताकाङ्क्षिण्या पिशिताकाङ्क्षिणीभ्याम् पिशिताकाङ्क्षिणीभिः
चतुर्थीपिशिताकाङ्क्षिण्यै पिशिताकाङ्क्षिणीभ्याम् पिशिताकाङ्क्षिणीभ्यः
पञ्चमीपिशिताकाङ्क्षिण्याः पिशिताकाङ्क्षिणीभ्याम् पिशिताकाङ्क्षिणीभ्यः
षष्ठीपिशिताकाङ्क्षिण्याः पिशिताकाङ्क्षिण्योः पिशिताकाङ्क्षिणीनाम्
सप्तमीपिशिताकाङ्क्षिण्याम् पिशिताकाङ्क्षिण्योः पिशिताकाङ्क्षिणीषु

समास पिशिताकाङ्क्षिणि पिशिताकाङ्क्षिणी

अव्यय ॰पिशिताकाङ्क्षिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria