Declension table of piśita

Deva

NeuterSingularDualPlural
Nominativepiśitam piśite piśitāni
Vocativepiśita piśite piśitāni
Accusativepiśitam piśite piśitāni
Instrumentalpiśitena piśitābhyām piśitaiḥ
Dativepiśitāya piśitābhyām piśitebhyaḥ
Ablativepiśitāt piśitābhyām piśitebhyaḥ
Genitivepiśitasya piśitayoḥ piśitānām
Locativepiśite piśitayoḥ piśiteṣu

Compound piśita -

Adverb -piśitam -piśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria