Declension table of ?piśaṅgī

Deva

FeminineSingularDualPlural
Nominativepiśaṅgī piśaṅgyau piśaṅgyaḥ
Vocativepiśaṅgi piśaṅgyau piśaṅgyaḥ
Accusativepiśaṅgīm piśaṅgyau piśaṅgīḥ
Instrumentalpiśaṅgyā piśaṅgībhyām piśaṅgībhiḥ
Dativepiśaṅgyai piśaṅgībhyām piśaṅgībhyaḥ
Ablativepiśaṅgyāḥ piśaṅgībhyām piśaṅgībhyaḥ
Genitivepiśaṅgyāḥ piśaṅgyoḥ piśaṅgīnām
Locativepiśaṅgyām piśaṅgyoḥ piśaṅgīṣu

Compound piśaṅgi - piśaṅgī -

Adverb -piśaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria