सुबन्तावली ?पिशङ्गभृष्टि आ

Roma

स्त्रीएकद्विबहु
प्रथमापिशङ्गभृष्टि आ पिशङ्गभृष्टि ए पिशङ्गभृष्टि आः
सम्बोधनम्पिशङ्गभृष्टि ए पिशङ्गभृष्टि ए पिशङ्गभृष्टि आः
द्वितीयापिशङ्गभृष्टि आम् पिशङ्गभृष्टि ए पिशङ्गभृष्टि आः
तृतीयापिशङ्गभृष्टि अया पिशङ्गभृष्टि आभ्याम् पिशङ्गभृष्टि आभिः
चतुर्थीपिशङ्गभृष्टि आयै पिशङ्गभृष्टि आभ्याम् पिशङ्गभृष्टि आभ्यः
पञ्चमीपिशङ्गभृष्टि आयाः पिशङ्गभृष्टि आभ्याम् पिशङ्गभृष्टि आभ्यः
षष्ठीपिशङ्गभृष्टि आयाः पिशङ्गभृष्टि अयोः पिशङ्गभृष्टि आनाम्
सप्तमीपिशङ्गभृष्टि आयाम् पिशङ्गभृष्टि अयोः पिशङ्गभृष्टि आसु

अव्यय ॰पिशङ्गभृष्टि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria