सुबन्तावली ?पिशाचोरगराक्षस

Roma

पुमान्एकद्विबहु
प्रथमापिशाचोरगराक्षसः पिशाचोरगराक्षसौ पिशाचोरगराक्षसाः
सम्बोधनम्पिशाचोरगराक्षस पिशाचोरगराक्षसौ पिशाचोरगराक्षसाः
द्वितीयापिशाचोरगराक्षसम् पिशाचोरगराक्षसौ पिशाचोरगराक्षसान्
तृतीयापिशाचोरगराक्षसेन पिशाचोरगराक्षसाभ्याम् पिशाचोरगराक्षसैः पिशाचोरगराक्षसेभिः
चतुर्थीपिशाचोरगराक्षसाय पिशाचोरगराक्षसाभ्याम् पिशाचोरगराक्षसेभ्यः
पञ्चमीपिशाचोरगराक्षसात् पिशाचोरगराक्षसाभ्याम् पिशाचोरगराक्षसेभ्यः
षष्ठीपिशाचोरगराक्षसस्य पिशाचोरगराक्षसयोः पिशाचोरगराक्षसानाम्
सप्तमीपिशाचोरगराक्षसे पिशाचोरगराक्षसयोः पिशाचोरगराक्षसेषु

समास पिशाचोरगराक्षस

अव्यय ॰पिशाचोरगराक्षसम् ॰पिशाचोरगराक्षसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria