सुबन्तावली ?पिशाचमोचनकथन

Roma

नपुंसकम्एकद्विबहु
प्रथमापिशाचमोचनकथनम् पिशाचमोचनकथने पिशाचमोचनकथनानि
सम्बोधनम्पिशाचमोचनकथन पिशाचमोचनकथने पिशाचमोचनकथनानि
द्वितीयापिशाचमोचनकथनम् पिशाचमोचनकथने पिशाचमोचनकथनानि
तृतीयापिशाचमोचनकथनेन पिशाचमोचनकथनाभ्याम् पिशाचमोचनकथनैः
चतुर्थीपिशाचमोचनकथनाय पिशाचमोचनकथनाभ्याम् पिशाचमोचनकथनेभ्यः
पञ्चमीपिशाचमोचनकथनात् पिशाचमोचनकथनाभ्याम् पिशाचमोचनकथनेभ्यः
षष्ठीपिशाचमोचनकथनस्य पिशाचमोचनकथनयोः पिशाचमोचनकथनानाम्
सप्तमीपिशाचमोचनकथने पिशाचमोचनकथनयोः पिशाचमोचनकथनेषु

समास पिशाचमोचनकथन

अव्यय ॰पिशाचमोचनकथनम् ॰पिशाचमोचनकथनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria