Declension table of piśācagraha

Deva

MasculineSingularDualPlural
Nominativepiśācagrahaḥ piśācagrahau piśācagrahāḥ
Vocativepiśācagraha piśācagrahau piśācagrahāḥ
Accusativepiśācagraham piśācagrahau piśācagrahān
Instrumentalpiśācagraheṇa piśācagrahābhyām piśācagrahaiḥ piśācagrahebhiḥ
Dativepiśācagrahāya piśācagrahābhyām piśācagrahebhyaḥ
Ablativepiśācagrahāt piśācagrahābhyām piśācagrahebhyaḥ
Genitivepiśācagrahasya piśācagrahayoḥ piśācagrahāṇām
Locativepiśācagrahe piśācagrahayoḥ piśācagraheṣu

Compound piśācagraha -

Adverb -piśācagraham -piśācagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria