Declension table of piśāca

Deva

MasculineSingularDualPlural
Nominativepiśācaḥ piśācau piśācāḥ
Vocativepiśāca piśācau piśācāḥ
Accusativepiśācam piśācau piśācān
Instrumentalpiśācena piśācābhyām piśācaiḥ
Dativepiśācāya piśācābhyām piśācebhyaḥ
Ablativepiśācāt piśācābhyām piśācebhyaḥ
Genitivepiśācasya piśācayoḥ piśācānām
Locativepiśāce piśācayoḥ piśāceṣu

Compound piśāca -

Adverb -piśācam -piśācāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria