Declension table of ?pittaśoṇita

Deva

NeuterSingularDualPlural
Nominativepittaśoṇitam pittaśoṇite pittaśoṇitāni
Vocativepittaśoṇita pittaśoṇite pittaśoṇitāni
Accusativepittaśoṇitam pittaśoṇite pittaśoṇitāni
Instrumentalpittaśoṇitena pittaśoṇitābhyām pittaśoṇitaiḥ
Dativepittaśoṇitāya pittaśoṇitābhyām pittaśoṇitebhyaḥ
Ablativepittaśoṇitāt pittaśoṇitābhyām pittaśoṇitebhyaḥ
Genitivepittaśoṇitasya pittaśoṇitayoḥ pittaśoṇitānām
Locativepittaśoṇite pittaśoṇitayoḥ pittaśoṇiteṣu

Compound pittaśoṇita -

Adverb -pittaśoṇitam -pittaśoṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria