Declension table of ?pittakuṣṭha

Deva

NeuterSingularDualPlural
Nominativepittakuṣṭham pittakuṣṭhe pittakuṣṭhāni
Vocativepittakuṣṭha pittakuṣṭhe pittakuṣṭhāni
Accusativepittakuṣṭham pittakuṣṭhe pittakuṣṭhāni
Instrumentalpittakuṣṭhena pittakuṣṭhābhyām pittakuṣṭhaiḥ
Dativepittakuṣṭhāya pittakuṣṭhābhyām pittakuṣṭhebhyaḥ
Ablativepittakuṣṭhāt pittakuṣṭhābhyām pittakuṣṭhebhyaḥ
Genitivepittakuṣṭhasya pittakuṣṭhayoḥ pittakuṣṭhānām
Locativepittakuṣṭhe pittakuṣṭhayoḥ pittakuṣṭheṣu

Compound pittakuṣṭha -

Adverb -pittakuṣṭham -pittakuṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria