सुबन्तावली ?पित्तहन्

Roma

नपुंसकम्एकद्विबहु
प्रथमापित्तहः पित्तह्नी पित्तहनी पित्तहानि
सम्बोधनम्पित्तहः पित्तह्नी पित्तहनी पित्तहानि
द्वितीयापित्तहः पित्तह्नी पित्तहनी पित्तहानि
तृतीयापित्तह्ना पित्तहोभ्याम् पित्तहोभिः
चतुर्थीपित्तह्ने पित्तहोभ्याम् पित्तहोभ्यः
पञ्चमीपित्तह्नः पित्तहोभ्याम् पित्तहोभ्यः
षष्ठीपित्तह्नः पित्तह्नोः पित्तह्नाम्
सप्तमीपित्तह्नि पित्तहनि पित्तह्नोः पित्तहःसु

समास पित्तहर् पित्तहस्

अव्यय ॰पित्तहर्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria