सुबन्तावली ?पित्तातीसार

Roma

पुमान्एकद्विबहु
प्रथमापित्तातीसारः पित्तातीसारौ पित्तातीसाराः
सम्बोधनम्पित्तातीसार पित्तातीसारौ पित्तातीसाराः
द्वितीयापित्तातीसारम् पित्तातीसारौ पित्तातीसारान्
तृतीयापित्तातीसारेण पित्तातीसाराभ्याम् पित्तातीसारैः पित्तातीसारेभिः
चतुर्थीपित्तातीसाराय पित्तातीसाराभ्याम् पित्तातीसारेभ्यः
पञ्चमीपित्तातीसारात् पित्तातीसाराभ्याम् पित्तातीसारेभ्यः
षष्ठीपित्तातीसारस्य पित्तातीसारयोः पित्तातीसाराणाम्
सप्तमीपित्तातीसारे पित्तातीसारयोः पित्तातीसारेषु

समास पित्तातीसार

अव्यय ॰पित्तातीसारम् ॰पित्तातीसारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria