Declension table of ?pitsitavatī

Deva

FeminineSingularDualPlural
Nominativepitsitavatī pitsitavatyau pitsitavatyaḥ
Vocativepitsitavati pitsitavatyau pitsitavatyaḥ
Accusativepitsitavatīm pitsitavatyau pitsitavatīḥ
Instrumentalpitsitavatyā pitsitavatībhyām pitsitavatībhiḥ
Dativepitsitavatyai pitsitavatībhyām pitsitavatībhyaḥ
Ablativepitsitavatyāḥ pitsitavatībhyām pitsitavatībhyaḥ
Genitivepitsitavatyāḥ pitsitavatyoḥ pitsitavatīnām
Locativepitsitavatyām pitsitavatyoḥ pitsitavatīṣu

Compound pitsitavati - pitsitavatī -

Adverb -pitsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria