सुबन्तावली ?पित्र्यपित्र्यावत्

Roma

पुमान्एकद्विबहु
प्रथमापित्र्यपित्र्यावान् पित्र्यपित्र्यावन्तौ पित्र्यपित्र्यावन्तः
सम्बोधनम्पित्र्यपित्र्यावन् पित्र्यपित्र्यावन्तौ पित्र्यपित्र्यावन्तः
द्वितीयापित्र्यपित्र्यावन्तम् पित्र्यपित्र्यावन्तौ पित्र्यपित्र्यावतः
तृतीयापित्र्यपित्र्यावता पित्र्यपित्र्यावद्भ्याम् पित्र्यपित्र्यावद्भिः
चतुर्थीपित्र्यपित्र्यावते पित्र्यपित्र्यावद्भ्याम् पित्र्यपित्र्यावद्भ्यः
पञ्चमीपित्र्यपित्र्यावतः पित्र्यपित्र्यावद्भ्याम् पित्र्यपित्र्यावद्भ्यः
षष्ठीपित्र्यपित्र्यावतः पित्र्यपित्र्यावतोः पित्र्यपित्र्यावताम्
सप्तमीपित्र्यपित्र्यावति पित्र्यपित्र्यावतोः पित्र्यपित्र्यावत्सु

समास पित्र्यपित्र्यावत्

अव्यय ॰पित्र्यपित्र्यावन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria