Declension table of pitṛtvavat

Deva

MasculineSingularDualPlural
Nominativepitṛtvavān pitṛtvavantau pitṛtvavantaḥ
Vocativepitṛtvavan pitṛtvavantau pitṛtvavantaḥ
Accusativepitṛtvavantam pitṛtvavantau pitṛtvavataḥ
Instrumentalpitṛtvavatā pitṛtvavadbhyām pitṛtvavadbhiḥ
Dativepitṛtvavate pitṛtvavadbhyām pitṛtvavadbhyaḥ
Ablativepitṛtvavataḥ pitṛtvavadbhyām pitṛtvavadbhyaḥ
Genitivepitṛtvavataḥ pitṛtvavatoḥ pitṛtvavatām
Locativepitṛtvavati pitṛtvavatoḥ pitṛtvavatsu

Compound pitṛtvavat -

Adverb -pitṛtvavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria