Declension table of pitṛtīrthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pitṛtīrthaḥ | pitṛtīrthau | pitṛtīrthāḥ |
Vocative | pitṛtīrtha | pitṛtīrthau | pitṛtīrthāḥ |
Accusative | pitṛtīrtham | pitṛtīrthau | pitṛtīrthān |
Instrumental | pitṛtīrthena | pitṛtīrthābhyām | pitṛtīrthaiḥ |
Dative | pitṛtīrthāya | pitṛtīrthābhyām | pitṛtīrthebhyaḥ |
Ablative | pitṛtīrthāt | pitṛtīrthābhyām | pitṛtīrthebhyaḥ |
Genitive | pitṛtīrthasya | pitṛtīrthayoḥ | pitṛtīrthānām |
Locative | pitṛtīrthe | pitṛtīrthayoḥ | pitṛtīrtheṣu |