Declension table of pitṛsvasrīya

Deva

MasculineSingularDualPlural
Nominativepitṛsvasrīyaḥ pitṛsvasrīyau pitṛsvasrīyāḥ
Vocativepitṛsvasrīya pitṛsvasrīyau pitṛsvasrīyāḥ
Accusativepitṛsvasrīyam pitṛsvasrīyau pitṛsvasrīyān
Instrumentalpitṛsvasrīyeṇa pitṛsvasrīyābhyām pitṛsvasrīyaiḥ pitṛsvasrīyebhiḥ
Dativepitṛsvasrīyāya pitṛsvasrīyābhyām pitṛsvasrīyebhyaḥ
Ablativepitṛsvasrīyāt pitṛsvasrīyābhyām pitṛsvasrīyebhyaḥ
Genitivepitṛsvasrīyasya pitṛsvasrīyayoḥ pitṛsvasrīyāṇām
Locativepitṛsvasrīye pitṛsvasrīyayoḥ pitṛsvasrīyeṣu

Compound pitṛsvasrīya -

Adverb -pitṛsvasrīyam -pitṛsvasrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria