Declension table of pitṛpakṣa

Deva

MasculineSingularDualPlural
Nominativepitṛpakṣaḥ pitṛpakṣau pitṛpakṣāḥ
Vocativepitṛpakṣa pitṛpakṣau pitṛpakṣāḥ
Accusativepitṛpakṣam pitṛpakṣau pitṛpakṣān
Instrumentalpitṛpakṣeṇa pitṛpakṣābhyām pitṛpakṣaiḥ pitṛpakṣebhiḥ
Dativepitṛpakṣāya pitṛpakṣābhyām pitṛpakṣebhyaḥ
Ablativepitṛpakṣāt pitṛpakṣābhyām pitṛpakṣebhyaḥ
Genitivepitṛpakṣasya pitṛpakṣayoḥ pitṛpakṣāṇām
Locativepitṛpakṣe pitṛpakṣayoḥ pitṛpakṣeṣu

Compound pitṛpakṣa -

Adverb -pitṛpakṣam -pitṛpakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria