Declension table of ?pitṛpaitāmahī

Deva

FeminineSingularDualPlural
Nominativepitṛpaitāmahī pitṛpaitāmahyau pitṛpaitāmahyaḥ
Vocativepitṛpaitāmahi pitṛpaitāmahyau pitṛpaitāmahyaḥ
Accusativepitṛpaitāmahīm pitṛpaitāmahyau pitṛpaitāmahīḥ
Instrumentalpitṛpaitāmahyā pitṛpaitāmahībhyām pitṛpaitāmahībhiḥ
Dativepitṛpaitāmahyai pitṛpaitāmahībhyām pitṛpaitāmahībhyaḥ
Ablativepitṛpaitāmahyāḥ pitṛpaitāmahībhyām pitṛpaitāmahībhyaḥ
Genitivepitṛpaitāmahyāḥ pitṛpaitāmahyoḥ pitṛpaitāmahīnām
Locativepitṛpaitāmahyām pitṛpaitāmahyoḥ pitṛpaitāmahīṣu

Compound pitṛpaitāmahi - pitṛpaitāmahī -

Adverb -pitṛpaitāmahi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria