सुबन्तावली ?पितृमात्रर्थ

Roma

पुमान्एकद्विबहु
प्रथमापितृमात्रर्थः पितृमात्रर्थौ पितृमात्रर्थाः
सम्बोधनम्पितृमात्रर्थ पितृमात्रर्थौ पितृमात्रर्थाः
द्वितीयापितृमात्रर्थम् पितृमात्रर्थौ पितृमात्रर्थान्
तृतीयापितृमात्रर्थेन पितृमात्रर्थाभ्याम् पितृमात्रर्थैः पितृमात्रर्थेभिः
चतुर्थीपितृमात्रर्थाय पितृमात्रर्थाभ्याम् पितृमात्रर्थेभ्यः
पञ्चमीपितृमात्रर्थात् पितृमात्रर्थाभ्याम् पितृमात्रर्थेभ्यः
षष्ठीपितृमात्रर्थस्य पितृमात्रर्थयोः पितृमात्रर्थानाम्
सप्तमीपितृमात्रर्थे पितृमात्रर्थयोः पितृमात्रर्थेषु

समास पितृमात्रर्थ

अव्यय ॰पितृमात्रर्थम् ॰पितृमात्रर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria