Declension table of pitṛṣvasrīya

Deva

MasculineSingularDualPlural
Nominativepitṛṣvasrīyaḥ pitṛṣvasrīyau pitṛṣvasrīyāḥ
Vocativepitṛṣvasrīya pitṛṣvasrīyau pitṛṣvasrīyāḥ
Accusativepitṛṣvasrīyam pitṛṣvasrīyau pitṛṣvasrīyān
Instrumentalpitṛṣvasrīyeṇa pitṛṣvasrīyābhyām pitṛṣvasrīyaiḥ
Dativepitṛṣvasrīyāya pitṛṣvasrīyābhyām pitṛṣvasrīyebhyaḥ
Ablativepitṛṣvasrīyāt pitṛṣvasrīyābhyām pitṛṣvasrīyebhyaḥ
Genitivepitṛṣvasrīyasya pitṛṣvasrīyayoḥ pitṛṣvasrīyāṇām
Locativepitṛṣvasrīye pitṛṣvasrīyayoḥ pitṛṣvasrīyeṣu

Compound pitṛṣvasrīya -

Adverb -pitṛṣvasrīyam -pitṛṣvasrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria