सुबन्तावली ?पिप्यटा

Roma

स्त्रीएकद्विबहु
प्रथमापिप्यटा पिप्यटे पिप्यटाः
सम्बोधनम्पिप्यटे पिप्यटे पिप्यटाः
द्वितीयापिप्यटाम् पिप्यटे पिप्यटाः
तृतीयापिप्यटया पिप्यटाभ्याम् पिप्यटाभिः
चतुर्थीपिप्यटायै पिप्यटाभ्याम् पिप्यटाभ्यः
पञ्चमीपिप्यटायाः पिप्यटाभ्याम् पिप्यटाभ्यः
षष्ठीपिप्यटायाः पिप्यटयोः पिप्यटानाम्
सप्तमीपिप्यटायाम् पिप्यटयोः पिप्यटासु

अव्यय ॰पिप्यटम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria