Declension table of ?piprīṣyat

Deva

NeuterSingularDualPlural
Nominativepiprīṣyat piprīṣyantī piprīṣyatī piprīṣyanti
Vocativepiprīṣyat piprīṣyantī piprīṣyatī piprīṣyanti
Accusativepiprīṣyat piprīṣyantī piprīṣyatī piprīṣyanti
Instrumentalpiprīṣyatā piprīṣyadbhyām piprīṣyadbhiḥ
Dativepiprīṣyate piprīṣyadbhyām piprīṣyadbhyaḥ
Ablativepiprīṣyataḥ piprīṣyadbhyām piprīṣyadbhyaḥ
Genitivepiprīṣyataḥ piprīṣyatoḥ piprīṣyatām
Locativepiprīṣyati piprīṣyatoḥ piprīṣyatsu

Adverb -piprīṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria