Declension table of piprīṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | piprīṣyat | piprīṣyantī piprīṣyatī | piprīṣyanti |
Vocative | piprīṣyat | piprīṣyantī piprīṣyatī | piprīṣyanti |
Accusative | piprīṣyat | piprīṣyantī piprīṣyatī | piprīṣyanti |
Instrumental | piprīṣyatā | piprīṣyadbhyām | piprīṣyadbhiḥ |
Dative | piprīṣyate | piprīṣyadbhyām | piprīṣyadbhyaḥ |
Ablative | piprīṣyataḥ | piprīṣyadbhyām | piprīṣyadbhyaḥ |
Genitive | piprīṣyataḥ | piprīṣyatoḥ | piprīṣyatām |
Locative | piprīṣyati | piprīṣyatoḥ | piprīṣyatsu |