Declension table of piprīṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | piprīṣyan | piprīṣyantau | piprīṣyantaḥ |
Vocative | piprīṣyan | piprīṣyantau | piprīṣyantaḥ |
Accusative | piprīṣyantam | piprīṣyantau | piprīṣyataḥ |
Instrumental | piprīṣyatā | piprīṣyadbhyām | piprīṣyadbhiḥ |
Dative | piprīṣyate | piprīṣyadbhyām | piprīṣyadbhyaḥ |
Ablative | piprīṣyataḥ | piprīṣyadbhyām | piprīṣyadbhyaḥ |
Genitive | piprīṣyataḥ | piprīṣyatoḥ | piprīṣyatām |
Locative | piprīṣyati | piprīṣyatoḥ | piprīṣyatsu |