Declension table of ?piprīṣyantī

Deva

FeminineSingularDualPlural
Nominativepiprīṣyantī piprīṣyantyau piprīṣyantyaḥ
Vocativepiprīṣyanti piprīṣyantyau piprīṣyantyaḥ
Accusativepiprīṣyantīm piprīṣyantyau piprīṣyantīḥ
Instrumentalpiprīṣyantyā piprīṣyantībhyām piprīṣyantībhiḥ
Dativepiprīṣyantyai piprīṣyantībhyām piprīṣyantībhyaḥ
Ablativepiprīṣyantyāḥ piprīṣyantībhyām piprīṣyantībhyaḥ
Genitivepiprīṣyantyāḥ piprīṣyantyoḥ piprīṣyantīnām
Locativepiprīṣyantyām piprīṣyantyoḥ piprīṣyantīṣu

Compound piprīṣyanti - piprīṣyantī -

Adverb -piprīṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria