Declension table of ?piprīṣitavat

Deva

NeuterSingularDualPlural
Nominativepiprīṣitavat piprīṣitavantī piprīṣitavatī piprīṣitavanti
Vocativepiprīṣitavat piprīṣitavantī piprīṣitavatī piprīṣitavanti
Accusativepiprīṣitavat piprīṣitavantī piprīṣitavatī piprīṣitavanti
Instrumentalpiprīṣitavatā piprīṣitavadbhyām piprīṣitavadbhiḥ
Dativepiprīṣitavate piprīṣitavadbhyām piprīṣitavadbhyaḥ
Ablativepiprīṣitavataḥ piprīṣitavadbhyām piprīṣitavadbhyaḥ
Genitivepiprīṣitavataḥ piprīṣitavatoḥ piprīṣitavatām
Locativepiprīṣitavati piprīṣitavatoḥ piprīṣitavatsu

Adverb -piprīṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria