Declension table of pippalāda

Deva

NeuterSingularDualPlural
Nominativepippalādam pippalāde pippalādāni
Vocativepippalāda pippalāde pippalādāni
Accusativepippalādam pippalāde pippalādāni
Instrumentalpippalādena pippalādābhyām pippalādaiḥ
Dativepippalādāya pippalādābhyām pippalādebhyaḥ
Ablativepippalādāt pippalādābhyām pippalādebhyaḥ
Genitivepippalādasya pippalādayoḥ pippalādānām
Locativepippalāde pippalādayoḥ pippalādeṣu

Compound pippalāda -

Adverb -pippalādam -pippalādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria