Declension table of ?piplihuṣī

Deva

FeminineSingularDualPlural
Nominativepiplihuṣī piplihuṣyau piplihuṣyaḥ
Vocativepiplihuṣi piplihuṣyau piplihuṣyaḥ
Accusativepiplihuṣīm piplihuṣyau piplihuṣīḥ
Instrumentalpiplihuṣyā piplihuṣībhyām piplihuṣībhiḥ
Dativepiplihuṣyai piplihuṣībhyām piplihuṣībhyaḥ
Ablativepiplihuṣyāḥ piplihuṣībhyām piplihuṣībhyaḥ
Genitivepiplihuṣyāḥ piplihuṣyoḥ piplihuṣīṇām
Locativepiplihuṣyām piplihuṣyoḥ piplihuṣīṣu

Compound piplihuṣi - piplihuṣī -

Adverb -piplihuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria