Declension table of ?pipiprīṣvas

Deva

NeuterSingularDualPlural
Nominativepipiprīṣvat pipiprīṣuṣī pipiprīṣvāṃsi
Vocativepipiprīṣvat pipiprīṣuṣī pipiprīṣvāṃsi
Accusativepipiprīṣvat pipiprīṣuṣī pipiprīṣvāṃsi
Instrumentalpipiprīṣuṣā pipiprīṣvadbhyām pipiprīṣvadbhiḥ
Dativepipiprīṣuṣe pipiprīṣvadbhyām pipiprīṣvadbhyaḥ
Ablativepipiprīṣuṣaḥ pipiprīṣvadbhyām pipiprīṣvadbhyaḥ
Genitivepipiprīṣuṣaḥ pipiprīṣuṣoḥ pipiprīṣuṣām
Locativepipiprīṣuṣi pipiprīṣuṣoḥ pipiprīṣvatsu

Compound pipiprīṣvat -

Adverb -pipiprīṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria