Declension table of ?pipipatiṣvas

Deva

MasculineSingularDualPlural
Nominativepipipatiṣvān pipipatiṣvāṃsau pipipatiṣvāṃsaḥ
Vocativepipipatiṣvan pipipatiṣvāṃsau pipipatiṣvāṃsaḥ
Accusativepipipatiṣvāṃsam pipipatiṣvāṃsau pipipatiṣuṣaḥ
Instrumentalpipipatiṣuṣā pipipatiṣvadbhyām pipipatiṣvadbhiḥ
Dativepipipatiṣuṣe pipipatiṣvadbhyām pipipatiṣvadbhyaḥ
Ablativepipipatiṣuṣaḥ pipipatiṣvadbhyām pipipatiṣvadbhyaḥ
Genitivepipipatiṣuṣaḥ pipipatiṣuṣoḥ pipipatiṣuṣām
Locativepipipatiṣuṣi pipipatiṣuṣoḥ pipipatiṣvatsu

Compound pipipatiṣvat -

Adverb -pipipatiṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria