Declension table of ?pipipatiṣuṣī

Deva

FeminineSingularDualPlural
Nominativepipipatiṣuṣī pipipatiṣuṣyau pipipatiṣuṣyaḥ
Vocativepipipatiṣuṣi pipipatiṣuṣyau pipipatiṣuṣyaḥ
Accusativepipipatiṣuṣīm pipipatiṣuṣyau pipipatiṣuṣīḥ
Instrumentalpipipatiṣuṣyā pipipatiṣuṣībhyām pipipatiṣuṣībhiḥ
Dativepipipatiṣuṣyai pipipatiṣuṣībhyām pipipatiṣuṣībhyaḥ
Ablativepipipatiṣuṣyāḥ pipipatiṣuṣībhyām pipipatiṣuṣībhyaḥ
Genitivepipipatiṣuṣyāḥ pipipatiṣuṣyoḥ pipipatiṣuṣīṇām
Locativepipipatiṣuṣyām pipipatiṣuṣyoḥ pipipatiṣuṣīṣu

Compound pipipatiṣuṣi - pipipatiṣuṣī -

Adverb -pipipatiṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria