सुबन्तावली ?पिपिपाठयिष्वस्

Roma

पुमान्एकद्विबहु
प्रथमापिपिपाठयिष्वान् पिपिपाठयिष्वांसौ पिपिपाठयिष्वांसः
सम्बोधनम्पिपिपाठयिष्वन् पिपिपाठयिष्वांसौ पिपिपाठयिष्वांसः
द्वितीयापिपिपाठयिष्वांसम् पिपिपाठयिष्वांसौ पिपिपाठयिषुषः
तृतीयापिपिपाठयिषुषा पिपिपाठयिष्वद्भ्याम् पिपिपाठयिष्वद्भिः
चतुर्थीपिपिपाठयिषुषे पिपिपाठयिष्वद्भ्याम् पिपिपाठयिष्वद्भ्यः
पञ्चमीपिपिपाठयिषुषः पिपिपाठयिष्वद्भ्याम् पिपिपाठयिष्वद्भ्यः
षष्ठीपिपिपाठयिषुषः पिपिपाठयिषुषोः पिपिपाठयिषुषाम्
सप्तमीपिपिपाठयिषुषि पिपिपाठयिषुषोः पिपिपाठयिष्वत्सु

समास पिपिपाठयिष्वत्

अव्यय ॰पिपिपाठयिष्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria