Declension table of ?pipipaṭhiṣuṣī

Deva

FeminineSingularDualPlural
Nominativepipipaṭhiṣuṣī pipipaṭhiṣuṣyau pipipaṭhiṣuṣyaḥ
Vocativepipipaṭhiṣuṣi pipipaṭhiṣuṣyau pipipaṭhiṣuṣyaḥ
Accusativepipipaṭhiṣuṣīm pipipaṭhiṣuṣyau pipipaṭhiṣuṣīḥ
Instrumentalpipipaṭhiṣuṣyā pipipaṭhiṣuṣībhyām pipipaṭhiṣuṣībhiḥ
Dativepipipaṭhiṣuṣyai pipipaṭhiṣuṣībhyām pipipaṭhiṣuṣībhyaḥ
Ablativepipipaṭhiṣuṣyāḥ pipipaṭhiṣuṣībhyām pipipaṭhiṣuṣībhyaḥ
Genitivepipipaṭhiṣuṣyāḥ pipipaṭhiṣuṣyoḥ pipipaṭhiṣuṣīṇām
Locativepipipaṭhiṣuṣyām pipipaṭhiṣuṣyoḥ pipipaṭhiṣuṣīṣu

Compound pipipaṭhiṣuṣi - pipipaṭhiṣuṣī -

Adverb -pipipaṭhiṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria