सुबन्तावली ?पिपीलिकमध्यम

Roma

पुमान्एकद्विबहु
प्रथमापिपीलिकमध्यमः पिपीलिकमध्यमौ पिपीलिकमध्यमाः
सम्बोधनम्पिपीलिकमध्यम पिपीलिकमध्यमौ पिपीलिकमध्यमाः
द्वितीयापिपीलिकमध्यमम् पिपीलिकमध्यमौ पिपीलिकमध्यमान्
तृतीयापिपीलिकमध्यमेन पिपीलिकमध्यमाभ्याम् पिपीलिकमध्यमैः पिपीलिकमध्यमेभिः
चतुर्थीपिपीलिकमध्यमाय पिपीलिकमध्यमाभ्याम् पिपीलिकमध्यमेभ्यः
पञ्चमीपिपीलिकमध्यमात् पिपीलिकमध्यमाभ्याम् पिपीलिकमध्यमेभ्यः
षष्ठीपिपीलिकमध्यमस्य पिपीलिकमध्यमयोः पिपीलिकमध्यमानाम्
सप्तमीपिपीलिकमध्यमे पिपीलिकमध्यमयोः पिपीलिकमध्यमेषु

समास पिपीलिकमध्यम

अव्यय ॰पिपीलिकमध्यमम् ॰पिपीलिकमध्यमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria