सुबन्तावली ?पिपीलिकमध्य

Roma

नपुंसकम्एकद्विबहु
प्रथमापिपीलिकमध्यम् पिपीलिकमध्ये पिपीलिकमध्यानि
सम्बोधनम्पिपीलिकमध्य पिपीलिकमध्ये पिपीलिकमध्यानि
द्वितीयापिपीलिकमध्यम् पिपीलिकमध्ये पिपीलिकमध्यानि
तृतीयापिपीलिकमध्येन पिपीलिकमध्याभ्याम् पिपीलिकमध्यैः
चतुर्थीपिपीलिकमध्याय पिपीलिकमध्याभ्याम् पिपीलिकमध्येभ्यः
पञ्चमीपिपीलिकमध्यात् पिपीलिकमध्याभ्याम् पिपीलिकमध्येभ्यः
षष्ठीपिपीलिकमध्यस्य पिपीलिकमध्ययोः पिपीलिकमध्यानाम्
सप्तमीपिपीलिकमध्ये पिपीलिकमध्ययोः पिपीलिकमध्येषु

समास पिपीलिकमध्य

अव्यय ॰पिपीलिकमध्यम् ॰पिपीलिकमध्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria