सुबन्तावली ?पिपीलिकामध्य

Roma

पुमान्एकद्विबहु
प्रथमापिपीलिकामध्यः पिपीलिकामध्यौ पिपीलिकामध्याः
सम्बोधनम्पिपीलिकामध्य पिपीलिकामध्यौ पिपीलिकामध्याः
द्वितीयापिपीलिकामध्यम् पिपीलिकामध्यौ पिपीलिकामध्यान्
तृतीयापिपीलिकामध्येन पिपीलिकामध्याभ्याम् पिपीलिकामध्यैः पिपीलिकामध्येभिः
चतुर्थीपिपीलिकामध्याय पिपीलिकामध्याभ्याम् पिपीलिकामध्येभ्यः
पञ्चमीपिपीलिकामध्यात् पिपीलिकामध्याभ्याम् पिपीलिकामध्येभ्यः
षष्ठीपिपीलिकामध्यस्य पिपीलिकामध्ययोः पिपीलिकामध्यानाम्
सप्तमीपिपीलिकामध्ये पिपीलिकामध्ययोः पिपीलिकामध्येषु

समास पिपीलिकामध्य

अव्यय ॰पिपीलिकामध्यम् ॰पिपीलिकामध्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria