Declension table of ?pipatiṣyat

Deva

NeuterSingularDualPlural
Nominativepipatiṣyat pipatiṣyantī pipatiṣyatī pipatiṣyanti
Vocativepipatiṣyat pipatiṣyantī pipatiṣyatī pipatiṣyanti
Accusativepipatiṣyat pipatiṣyantī pipatiṣyatī pipatiṣyanti
Instrumentalpipatiṣyatā pipatiṣyadbhyām pipatiṣyadbhiḥ
Dativepipatiṣyate pipatiṣyadbhyām pipatiṣyadbhyaḥ
Ablativepipatiṣyataḥ pipatiṣyadbhyām pipatiṣyadbhyaḥ
Genitivepipatiṣyataḥ pipatiṣyatoḥ pipatiṣyatām
Locativepipatiṣyati pipatiṣyatoḥ pipatiṣyatsu

Adverb -pipatiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria