सुबन्तावली ?पिपतिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापिपतिष्यन्ती पिपतिष्यन्त्यौ पिपतिष्यन्त्यः
सम्बोधनम्पिपतिष्यन्ति पिपतिष्यन्त्यौ पिपतिष्यन्त्यः
द्वितीयापिपतिष्यन्तीम् पिपतिष्यन्त्यौ पिपतिष्यन्तीः
तृतीयापिपतिष्यन्त्या पिपतिष्यन्तीभ्याम् पिपतिष्यन्तीभिः
चतुर्थीपिपतिष्यन्त्यै पिपतिष्यन्तीभ्याम् पिपतिष्यन्तीभ्यः
पञ्चमीपिपतिष्यन्त्याः पिपतिष्यन्तीभ्याम् पिपतिष्यन्तीभ्यः
षष्ठीपिपतिष्यन्त्याः पिपतिष्यन्त्योः पिपतिष्यन्तीनाम्
सप्तमीपिपतिष्यन्त्याम् पिपतिष्यन्त्योः पिपतिष्यन्तीषु

समास पिपतिष्यन्ति पिपतिष्यन्ती

अव्यय ॰पिपतिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria