Declension table of ?pipatiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepipatiṣyamāṇā pipatiṣyamāṇe pipatiṣyamāṇāḥ
Vocativepipatiṣyamāṇe pipatiṣyamāṇe pipatiṣyamāṇāḥ
Accusativepipatiṣyamāṇām pipatiṣyamāṇe pipatiṣyamāṇāḥ
Instrumentalpipatiṣyamāṇayā pipatiṣyamāṇābhyām pipatiṣyamāṇābhiḥ
Dativepipatiṣyamāṇāyai pipatiṣyamāṇābhyām pipatiṣyamāṇābhyaḥ
Ablativepipatiṣyamāṇāyāḥ pipatiṣyamāṇābhyām pipatiṣyamāṇābhyaḥ
Genitivepipatiṣyamāṇāyāḥ pipatiṣyamāṇayoḥ pipatiṣyamāṇānām
Locativepipatiṣyamāṇāyām pipatiṣyamāṇayoḥ pipatiṣyamāṇāsu

Adverb -pipatiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria